Declension table of ?māhiṣmateyakā

Deva

FeminineSingularDualPlural
Nominativemāhiṣmateyakā māhiṣmateyake māhiṣmateyakāḥ
Vocativemāhiṣmateyake māhiṣmateyake māhiṣmateyakāḥ
Accusativemāhiṣmateyakām māhiṣmateyake māhiṣmateyakāḥ
Instrumentalmāhiṣmateyakayā māhiṣmateyakābhyām māhiṣmateyakābhiḥ
Dativemāhiṣmateyakāyai māhiṣmateyakābhyām māhiṣmateyakābhyaḥ
Ablativemāhiṣmateyakāyāḥ māhiṣmateyakābhyām māhiṣmateyakābhyaḥ
Genitivemāhiṣmateyakāyāḥ māhiṣmateyakayoḥ māhiṣmateyakānām
Locativemāhiṣmateyakāyām māhiṣmateyakayoḥ māhiṣmateyakāsu

Adverb -māhiṣmateyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria