Declension table of ?māhiṣāḍḍaka

Deva

MasculineSingularDualPlural
Nominativemāhiṣāḍḍakaḥ māhiṣāḍḍakau māhiṣāḍḍakāḥ
Vocativemāhiṣāḍḍaka māhiṣāḍḍakau māhiṣāḍḍakāḥ
Accusativemāhiṣāḍḍakam māhiṣāḍḍakau māhiṣāḍḍakān
Instrumentalmāhiṣāḍḍakena māhiṣāḍḍakābhyām māhiṣāḍḍakaiḥ māhiṣāḍḍakebhiḥ
Dativemāhiṣāḍḍakāya māhiṣāḍḍakābhyām māhiṣāḍḍakebhyaḥ
Ablativemāhiṣāḍḍakāt māhiṣāḍḍakābhyām māhiṣāḍḍakebhyaḥ
Genitivemāhiṣāḍḍakasya māhiṣāḍḍakayoḥ māhiṣāḍḍakānām
Locativemāhiṣāḍḍake māhiṣāḍḍakayoḥ māhiṣāḍḍakeṣu

Compound māhiṣāḍḍaka -

Adverb -māhiṣāḍḍakam -māhiṣāḍḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria