Declension table of ?māheśvarapura

Deva

NeuterSingularDualPlural
Nominativemāheśvarapuram māheśvarapure māheśvarapurāṇi
Vocativemāheśvarapura māheśvarapure māheśvarapurāṇi
Accusativemāheśvarapuram māheśvarapure māheśvarapurāṇi
Instrumentalmāheśvarapureṇa māheśvarapurābhyām māheśvarapuraiḥ
Dativemāheśvarapurāya māheśvarapurābhyām māheśvarapurebhyaḥ
Ablativemāheśvarapurāt māheśvarapurābhyām māheśvarapurebhyaḥ
Genitivemāheśvarapurasya māheśvarapurayoḥ māheśvarapurāṇām
Locativemāheśvarapure māheśvarapurayoḥ māheśvarapureṣu

Compound māheśvarapura -

Adverb -māheśvarapuram -māheśvarapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria