Declension table of ?māhakasthalī

Deva

FeminineSingularDualPlural
Nominativemāhakasthalī māhakasthalyau māhakasthalyaḥ
Vocativemāhakasthali māhakasthalyau māhakasthalyaḥ
Accusativemāhakasthalīm māhakasthalyau māhakasthalīḥ
Instrumentalmāhakasthalyā māhakasthalībhyām māhakasthalībhiḥ
Dativemāhakasthalyai māhakasthalībhyām māhakasthalībhyaḥ
Ablativemāhakasthalyāḥ māhakasthalībhyām māhakasthalībhyaḥ
Genitivemāhakasthalyāḥ māhakasthalyoḥ māhakasthalīnām
Locativemāhakasthalyām māhakasthalyoḥ māhakasthalīṣu

Compound māhakasthali - māhakasthalī -

Adverb -māhakasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria