Declension table of ?māhāvārttika

Deva

MasculineSingularDualPlural
Nominativemāhāvārttikaḥ māhāvārttikau māhāvārttikāḥ
Vocativemāhāvārttika māhāvārttikau māhāvārttikāḥ
Accusativemāhāvārttikam māhāvārttikau māhāvārttikān
Instrumentalmāhāvārttikena māhāvārttikābhyām māhāvārttikaiḥ māhāvārttikebhiḥ
Dativemāhāvārttikāya māhāvārttikābhyām māhāvārttikebhyaḥ
Ablativemāhāvārttikāt māhāvārttikābhyām māhāvārttikebhyaḥ
Genitivemāhāvārttikasya māhāvārttikayoḥ māhāvārttikānām
Locativemāhāvārttike māhāvārttikayoḥ māhāvārttikeṣu

Compound māhāvārttika -

Adverb -māhāvārttikam -māhāvārttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria