Declension table of ?māhānadī

Deva

FeminineSingularDualPlural
Nominativemāhānadī māhānadyau māhānadyaḥ
Vocativemāhānadi māhānadyau māhānadyaḥ
Accusativemāhānadīm māhānadyau māhānadīḥ
Instrumentalmāhānadyā māhānadībhyām māhānadībhiḥ
Dativemāhānadyai māhānadībhyām māhānadībhyaḥ
Ablativemāhānadyāḥ māhānadībhyām māhānadībhyaḥ
Genitivemāhānadyāḥ māhānadyoḥ māhānadīnām
Locativemāhānadyām māhānadyoḥ māhānadīṣu

Compound māhānadi - māhānadī -

Adverb -māhānadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria