Declension table of ?māhānada

Deva

MasculineSingularDualPlural
Nominativemāhānadaḥ māhānadau māhānadāḥ
Vocativemāhānada māhānadau māhānadāḥ
Accusativemāhānadam māhānadau māhānadān
Instrumentalmāhānadena māhānadābhyām māhānadaiḥ māhānadebhiḥ
Dativemāhānadāya māhānadābhyām māhānadebhyaḥ
Ablativemāhānadāt māhānadābhyām māhānadebhyaḥ
Genitivemāhānadasya māhānadayoḥ māhānadānām
Locativemāhānade māhānadayoḥ māhānadeṣu

Compound māhānada -

Adverb -māhānadam -māhānadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria