Declension table of ?māhānāmika

Deva

MasculineSingularDualPlural
Nominativemāhānāmikaḥ māhānāmikau māhānāmikāḥ
Vocativemāhānāmika māhānāmikau māhānāmikāḥ
Accusativemāhānāmikam māhānāmikau māhānāmikān
Instrumentalmāhānāmikena māhānāmikābhyām māhānāmikaiḥ māhānāmikebhiḥ
Dativemāhānāmikāya māhānāmikābhyām māhānāmikebhyaḥ
Ablativemāhānāmikāt māhānāmikābhyām māhānāmikebhyaḥ
Genitivemāhānāmikasya māhānāmikayoḥ māhānāmikānām
Locativemāhānāmike māhānāmikayoḥ māhānāmikeṣu

Compound māhānāmika -

Adverb -māhānāmikam -māhānāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria