Declension table of ?māhājanikā

Deva

FeminineSingularDualPlural
Nominativemāhājanikā māhājanike māhājanikāḥ
Vocativemāhājanike māhājanike māhājanikāḥ
Accusativemāhājanikām māhājanike māhājanikāḥ
Instrumentalmāhājanikayā māhājanikābhyām māhājanikābhiḥ
Dativemāhājanikāyai māhājanikābhyām māhājanikābhyaḥ
Ablativemāhājanikāyāḥ māhājanikābhyām māhājanikābhyaḥ
Genitivemāhājanikāyāḥ māhājanikayoḥ māhājanikānām
Locativemāhājanikāyām māhājanikayoḥ māhājanikāsu

Adverb -māhājanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria