Declension table of ?māhācitti

Deva

NeuterSingularDualPlural
Nominativemāhācitti māhācittinī māhācittīni
Vocativemāhācitti māhācittinī māhācittīni
Accusativemāhācitti māhācittinī māhācittīni
Instrumentalmāhācittinā māhācittibhyām māhācittibhiḥ
Dativemāhācittine māhācittibhyām māhācittibhyaḥ
Ablativemāhācittinaḥ māhācittibhyām māhācittibhyaḥ
Genitivemāhācittinaḥ māhācittinoḥ māhācittīnām
Locativemāhācittini māhācittinoḥ māhācittiṣu

Compound māhācitti -

Adverb -māhācitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria