Declension table of ?māhābhāgya

Deva

NeuterSingularDualPlural
Nominativemāhābhāgyam māhābhāgye māhābhāgyāni
Vocativemāhābhāgya māhābhāgye māhābhāgyāni
Accusativemāhābhāgyam māhābhāgye māhābhāgyāni
Instrumentalmāhābhāgyena māhābhāgyābhyām māhābhāgyaiḥ
Dativemāhābhāgyāya māhābhāgyābhyām māhābhāgyebhyaḥ
Ablativemāhābhāgyāt māhābhāgyābhyām māhābhāgyebhyaḥ
Genitivemāhābhāgyasya māhābhāgyayoḥ māhābhāgyānām
Locativemāhābhāgye māhābhāgyayoḥ māhābhāgyeṣu

Compound māhābhāgya -

Adverb -māhābhāgyam -māhābhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria