Declension table of ?māghasnānavidhi

Deva

MasculineSingularDualPlural
Nominativemāghasnānavidhiḥ māghasnānavidhī māghasnānavidhayaḥ
Vocativemāghasnānavidhe māghasnānavidhī māghasnānavidhayaḥ
Accusativemāghasnānavidhim māghasnānavidhī māghasnānavidhīn
Instrumentalmāghasnānavidhinā māghasnānavidhibhyām māghasnānavidhibhiḥ
Dativemāghasnānavidhaye māghasnānavidhibhyām māghasnānavidhibhyaḥ
Ablativemāghasnānavidheḥ māghasnānavidhibhyām māghasnānavidhibhyaḥ
Genitivemāghasnānavidheḥ māghasnānavidhyoḥ māghasnānavidhīnām
Locativemāghasnānavidhau māghasnānavidhyoḥ māghasnānavidhiṣu

Compound māghasnānavidhi -

Adverb -māghasnānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria