Declension table of ?māghamāsika

Deva

MasculineSingularDualPlural
Nominativemāghamāsikaḥ māghamāsikau māghamāsikāḥ
Vocativemāghamāsika māghamāsikau māghamāsikāḥ
Accusativemāghamāsikam māghamāsikau māghamāsikān
Instrumentalmāghamāsikena māghamāsikābhyām māghamāsikaiḥ māghamāsikebhiḥ
Dativemāghamāsikāya māghamāsikābhyām māghamāsikebhyaḥ
Ablativemāghamāsikāt māghamāsikābhyām māghamāsikebhyaḥ
Genitivemāghamāsikasya māghamāsikayoḥ māghamāsikānām
Locativemāghamāsike māghamāsikayoḥ māghamāsikeṣu

Compound māghamāsika -

Adverb -māghamāsikam -māghamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria