Declension table of ?māghakāvya

Deva

NeuterSingularDualPlural
Nominativemāghakāvyam māghakāvye māghakāvyāni
Vocativemāghakāvya māghakāvye māghakāvyāni
Accusativemāghakāvyam māghakāvye māghakāvyāni
Instrumentalmāghakāvyena māghakāvyābhyām māghakāvyaiḥ
Dativemāghakāvyāya māghakāvyābhyām māghakāvyebhyaḥ
Ablativemāghakāvyāt māghakāvyābhyām māghakāvyebhyaḥ
Genitivemāghakāvyasya māghakāvyayoḥ māghakāvyānām
Locativemāghakāvye māghakāvyayoḥ māghakāvyeṣu

Compound māghakāvya -

Adverb -māghakāvyam -māghakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria