Declension table of ?māgadya

Deva

MasculineSingularDualPlural
Nominativemāgadyaḥ māgadyau māgadyāḥ
Vocativemāgadya māgadyau māgadyāḥ
Accusativemāgadyam māgadyau māgadyān
Instrumentalmāgadyena māgadyābhyām māgadyaiḥ māgadyebhiḥ
Dativemāgadyāya māgadyābhyām māgadyebhyaḥ
Ablativemāgadyāt māgadyābhyām māgadyebhyaḥ
Genitivemāgadyasya māgadyayoḥ māgadyānām
Locativemāgadye māgadyayoḥ māgadyeṣu

Compound māgadya -

Adverb -māgadyam -māgadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria