Declension table of ?māṅkṣavya

Deva

MasculineSingularDualPlural
Nominativemāṅkṣavyaḥ māṅkṣavyau māṅkṣavyāḥ
Vocativemāṅkṣavya māṅkṣavyau māṅkṣavyāḥ
Accusativemāṅkṣavyam māṅkṣavyau māṅkṣavyān
Instrumentalmāṅkṣavyeṇa māṅkṣavyābhyām māṅkṣavyaiḥ māṅkṣavyebhiḥ
Dativemāṅkṣavyāya māṅkṣavyābhyām māṅkṣavyebhyaḥ
Ablativemāṅkṣavyāt māṅkṣavyābhyām māṅkṣavyebhyaḥ
Genitivemāṅkṣavyasya māṅkṣavyayoḥ māṅkṣavyāṇām
Locativemāṅkṣavye māṅkṣavyayoḥ māṅkṣavyeṣu

Compound māṅkṣavya -

Adverb -māṅkṣavyam -māṅkṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria