Declension table of ?māṅgala

Deva

NeuterSingularDualPlural
Nominativemāṅgalam māṅgale māṅgalāni
Vocativemāṅgala māṅgale māṅgalāni
Accusativemāṅgalam māṅgale māṅgalāni
Instrumentalmāṅgalena māṅgalābhyām māṅgalaiḥ
Dativemāṅgalāya māṅgalābhyām māṅgalebhyaḥ
Ablativemāṅgalāt māṅgalābhyām māṅgalebhyaḥ
Genitivemāṅgalasya māṅgalayoḥ māṅgalānām
Locativemāṅgale māṅgalayoḥ māṅgaleṣu

Compound māṅgala -

Adverb -māṅgalam -māṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria