Declension table of ?māduṣa

Deva

NeuterSingularDualPlural
Nominativemāduṣam māduṣe māduṣāṇi
Vocativemāduṣa māduṣe māduṣāṇi
Accusativemāduṣam māduṣe māduṣāṇi
Instrumentalmāduṣeṇa māduṣābhyām māduṣaiḥ
Dativemāduṣāya māduṣābhyām māduṣebhyaḥ
Ablativemāduṣāt māduṣābhyām māduṣebhyaḥ
Genitivemāduṣasya māduṣayoḥ māduṣāṇām
Locativemāduṣe māduṣayoḥ māduṣeṣu

Compound māduṣa -

Adverb -māduṣam -māduṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria