Declension table of ?mādrinandana

Deva

MasculineSingularDualPlural
Nominativemādrinandanaḥ mādrinandanau mādrinandanāḥ
Vocativemādrinandana mādrinandanau mādrinandanāḥ
Accusativemādrinandanam mādrinandanau mādrinandanān
Instrumentalmādrinandanena mādrinandanābhyām mādrinandanaiḥ mādrinandanebhiḥ
Dativemādrinandanāya mādrinandanābhyām mādrinandanebhyaḥ
Ablativemādrinandanāt mādrinandanābhyām mādrinandanebhyaḥ
Genitivemādrinandanasya mādrinandanayoḥ mādrinandanānām
Locativemādrinandane mādrinandanayoḥ mādrinandaneṣu

Compound mādrinandana -

Adverb -mādrinandanam -mādrinandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria