Declension table of ?mādravatī

Deva

FeminineSingularDualPlural
Nominativemādravatī mādravatyau mādravatyaḥ
Vocativemādravati mādravatyau mādravatyaḥ
Accusativemādravatīm mādravatyau mādravatīḥ
Instrumentalmādravatyā mādravatībhyām mādravatībhiḥ
Dativemādravatyai mādravatībhyām mādravatībhyaḥ
Ablativemādravatyāḥ mādravatībhyām mādravatībhyaḥ
Genitivemādravatyāḥ mādravatyoḥ mādravatīnām
Locativemādravatyām mādravatyoḥ mādravatīṣu

Compound mādravati - mādravatī -

Adverb -mādravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria