Declension table of ?mādrakūlakā

Deva

FeminineSingularDualPlural
Nominativemādrakūlakā mādrakūlake mādrakūlakāḥ
Vocativemādrakūlake mādrakūlake mādrakūlakāḥ
Accusativemādrakūlakām mādrakūlake mādrakūlakāḥ
Instrumentalmādrakūlakayā mādrakūlakābhyām mādrakūlakābhiḥ
Dativemādrakūlakāyai mādrakūlakābhyām mādrakūlakābhyaḥ
Ablativemādrakūlakāyāḥ mādrakūlakābhyām mādrakūlakābhyaḥ
Genitivemādrakūlakāyāḥ mādrakūlakayoḥ mādrakūlakānām
Locativemādrakūlakāyām mādrakūlakayoḥ mādrakūlakāsu

Adverb -mādrakūlakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria