Declension table of ?mādhyamikīyā

Deva

FeminineSingularDualPlural
Nominativemādhyamikīyā mādhyamikīye mādhyamikīyāḥ
Vocativemādhyamikīye mādhyamikīye mādhyamikīyāḥ
Accusativemādhyamikīyām mādhyamikīye mādhyamikīyāḥ
Instrumentalmādhyamikīyayā mādhyamikīyābhyām mādhyamikīyābhiḥ
Dativemādhyamikīyāyai mādhyamikīyābhyām mādhyamikīyābhyaḥ
Ablativemādhyamikīyāyāḥ mādhyamikīyābhyām mādhyamikīyābhyaḥ
Genitivemādhyamikīyāyāḥ mādhyamikīyayoḥ mādhyamikīyānām
Locativemādhyamikīyāyām mādhyamikīyayoḥ mādhyamikīyāsu

Adverb -mādhyamikīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria