Declension table of ?mādhyamikīya

Deva

MasculineSingularDualPlural
Nominativemādhyamikīyaḥ mādhyamikīyau mādhyamikīyāḥ
Vocativemādhyamikīya mādhyamikīyau mādhyamikīyāḥ
Accusativemādhyamikīyam mādhyamikīyau mādhyamikīyān
Instrumentalmādhyamikīyena mādhyamikīyābhyām mādhyamikīyaiḥ mādhyamikīyebhiḥ
Dativemādhyamikīyāya mādhyamikīyābhyām mādhyamikīyebhyaḥ
Ablativemādhyamikīyāt mādhyamikīyābhyām mādhyamikīyebhyaḥ
Genitivemādhyamikīyasya mādhyamikīyayoḥ mādhyamikīyānām
Locativemādhyamikīye mādhyamikīyayoḥ mādhyamikīyeṣu

Compound mādhyamikīya -

Adverb -mādhyamikīyam -mādhyamikīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria