Declension table of ?mādhyāhnikamantra

Deva

MasculineSingularDualPlural
Nominativemādhyāhnikamantraḥ mādhyāhnikamantrau mādhyāhnikamantrāḥ
Vocativemādhyāhnikamantra mādhyāhnikamantrau mādhyāhnikamantrāḥ
Accusativemādhyāhnikamantram mādhyāhnikamantrau mādhyāhnikamantrān
Instrumentalmādhyāhnikamantreṇa mādhyāhnikamantrābhyām mādhyāhnikamantraiḥ mādhyāhnikamantrebhiḥ
Dativemādhyāhnikamantrāya mādhyāhnikamantrābhyām mādhyāhnikamantrebhyaḥ
Ablativemādhyāhnikamantrāt mādhyāhnikamantrābhyām mādhyāhnikamantrebhyaḥ
Genitivemādhyāhnikamantrasya mādhyāhnikamantrayoḥ mādhyāhnikamantrāṇām
Locativemādhyāhnikamantre mādhyāhnikamantrayoḥ mādhyāhnikamantreṣu

Compound mādhyāhnikamantra -

Adverb -mādhyāhnikamantram -mādhyāhnikamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria