Declension table of ?mādhyandinasandhyāprayoga

Deva

MasculineSingularDualPlural
Nominativemādhyandinasandhyāprayogaḥ mādhyandinasandhyāprayogau mādhyandinasandhyāprayogāḥ
Vocativemādhyandinasandhyāprayoga mādhyandinasandhyāprayogau mādhyandinasandhyāprayogāḥ
Accusativemādhyandinasandhyāprayogam mādhyandinasandhyāprayogau mādhyandinasandhyāprayogān
Instrumentalmādhyandinasandhyāprayogeṇa mādhyandinasandhyāprayogābhyām mādhyandinasandhyāprayogaiḥ mādhyandinasandhyāprayogebhiḥ
Dativemādhyandinasandhyāprayogāya mādhyandinasandhyāprayogābhyām mādhyandinasandhyāprayogebhyaḥ
Ablativemādhyandinasandhyāprayogāt mādhyandinasandhyāprayogābhyām mādhyandinasandhyāprayogebhyaḥ
Genitivemādhyandinasandhyāprayogasya mādhyandinasandhyāprayogayoḥ mādhyandinasandhyāprayogāṇām
Locativemādhyandinasandhyāprayoge mādhyandinasandhyāprayogayoḥ mādhyandinasandhyāprayogeṣu

Compound mādhyandinasandhyāprayoga -

Adverb -mādhyandinasandhyāprayogam -mādhyandinasandhyāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria