Declension table of ?mādhyandinagṛhya

Deva

NeuterSingularDualPlural
Nominativemādhyandinagṛhyam mādhyandinagṛhye mādhyandinagṛhyāṇi
Vocativemādhyandinagṛhya mādhyandinagṛhye mādhyandinagṛhyāṇi
Accusativemādhyandinagṛhyam mādhyandinagṛhye mādhyandinagṛhyāṇi
Instrumentalmādhyandinagṛhyeṇa mādhyandinagṛhyābhyām mādhyandinagṛhyaiḥ
Dativemādhyandinagṛhyāya mādhyandinagṛhyābhyām mādhyandinagṛhyebhyaḥ
Ablativemādhyandinagṛhyāt mādhyandinagṛhyābhyām mādhyandinagṛhyebhyaḥ
Genitivemādhyandinagṛhyasya mādhyandinagṛhyayoḥ mādhyandinagṛhyāṇām
Locativemādhyandinagṛhye mādhyandinagṛhyayoḥ mādhyandinagṛhyeṣu

Compound mādhyandinagṛhya -

Adverb -mādhyandinagṛhyam -mādhyandinagṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria