Declension table of ?mādhvīka

Deva

NeuterSingularDualPlural
Nominativemādhvīkam mādhvīke mādhvīkāni
Vocativemādhvīka mādhvīke mādhvīkāni
Accusativemādhvīkam mādhvīke mādhvīkāni
Instrumentalmādhvīkena mādhvīkābhyām mādhvīkaiḥ
Dativemādhvīkāya mādhvīkābhyām mādhvīkebhyaḥ
Ablativemādhvīkāt mādhvīkābhyām mādhvīkebhyaḥ
Genitivemādhvīkasya mādhvīkayoḥ mādhvīkānām
Locativemādhvīke mādhvīkayoḥ mādhvīkeṣu

Compound mādhvīka -

Adverb -mādhvīkam -mādhvīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria