Declension table of ?mādhumata

Deva

MasculineSingularDualPlural
Nominativemādhumataḥ mādhumatau mādhumatāḥ
Vocativemādhumata mādhumatau mādhumatāḥ
Accusativemādhumatam mādhumatau mādhumatān
Instrumentalmādhumatena mādhumatābhyām mādhumataiḥ mādhumatebhiḥ
Dativemādhumatāya mādhumatābhyām mādhumatebhyaḥ
Ablativemādhumatāt mādhumatābhyām mādhumatebhyaḥ
Genitivemādhumatasya mādhumatayoḥ mādhumatānām
Locativemādhumate mādhumatayoḥ mādhumateṣu

Compound mādhumata -

Adverb -mādhumatam -mādhumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria