Declension table of ?mādhavoṣita

Deva

NeuterSingularDualPlural
Nominativemādhavoṣitam mādhavoṣite mādhavoṣitāni
Vocativemādhavoṣita mādhavoṣite mādhavoṣitāni
Accusativemādhavoṣitam mādhavoṣite mādhavoṣitāni
Instrumentalmādhavoṣitena mādhavoṣitābhyām mādhavoṣitaiḥ
Dativemādhavoṣitāya mādhavoṣitābhyām mādhavoṣitebhyaḥ
Ablativemādhavoṣitāt mādhavoṣitābhyām mādhavoṣitebhyaḥ
Genitivemādhavoṣitasya mādhavoṣitayoḥ mādhavoṣitānām
Locativemādhavoṣite mādhavoṣitayoḥ mādhavoṣiteṣu

Compound mādhavoṣita -

Adverb -mādhavoṣitam -mādhavoṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria