Declension table of ?mādhavīyanidāna

Deva

NeuterSingularDualPlural
Nominativemādhavīyanidānam mādhavīyanidāne mādhavīyanidānāni
Vocativemādhavīyanidāna mādhavīyanidāne mādhavīyanidānāni
Accusativemādhavīyanidānam mādhavīyanidāne mādhavīyanidānāni
Instrumentalmādhavīyanidānena mādhavīyanidānābhyām mādhavīyanidānaiḥ
Dativemādhavīyanidānāya mādhavīyanidānābhyām mādhavīyanidānebhyaḥ
Ablativemādhavīyanidānāt mādhavīyanidānābhyām mādhavīyanidānebhyaḥ
Genitivemādhavīyanidānasya mādhavīyanidānayoḥ mādhavīyanidānānām
Locativemādhavīyanidāne mādhavīyanidānayoḥ mādhavīyanidāneṣu

Compound mādhavīyanidāna -

Adverb -mādhavīyanidānam -mādhavīyanidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria