Declension table of ?mādhavendrapurī

Deva

MasculineSingularDualPlural
Nominativemādhavendrapurīḥ mādhavendrapuryā mādhavendrapuryaḥ
Vocativemādhavendrapurīḥ mādhavendrapuri mādhavendrapuryā mādhavendrapuryaḥ
Accusativemādhavendrapuryam mādhavendrapuryā mādhavendrapuryaḥ
Instrumentalmādhavendrapuryā mādhavendrapurībhyām mādhavendrapurībhiḥ
Dativemādhavendrapurye mādhavendrapurībhyām mādhavendrapurībhyaḥ
Ablativemādhavendrapuryaḥ mādhavendrapurībhyām mādhavendrapurībhyaḥ
Genitivemādhavendrapuryaḥ mādhavendrapuryoḥ mādhavendrapurīṇām
Locativemādhavendrapuryi mādhavendrapuryām mādhavendrapuryoḥ mādhavendrapurīṣu

Compound mādhavendrapuri - mādhavendrapurī -

Adverb -mādhavendrapuri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria