Declension table of ?mādhavamāgadha

Deva

MasculineSingularDualPlural
Nominativemādhavamāgadhaḥ mādhavamāgadhau mādhavamāgadhāḥ
Vocativemādhavamāgadha mādhavamāgadhau mādhavamāgadhāḥ
Accusativemādhavamāgadham mādhavamāgadhau mādhavamāgadhān
Instrumentalmādhavamāgadhena mādhavamāgadhābhyām mādhavamāgadhaiḥ mādhavamāgadhebhiḥ
Dativemādhavamāgadhāya mādhavamāgadhābhyām mādhavamāgadhebhyaḥ
Ablativemādhavamāgadhāt mādhavamāgadhābhyām mādhavamāgadhebhyaḥ
Genitivemādhavamāgadhasya mādhavamāgadhayoḥ mādhavamāgadhānām
Locativemādhavamāgadhe mādhavamāgadhayoḥ mādhavamāgadheṣu

Compound mādhavamāgadha -

Adverb -mādhavamāgadham -mādhavamāgadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria