Declension table of ?mādhavalaghukārikā

Deva

FeminineSingularDualPlural
Nominativemādhavalaghukārikā mādhavalaghukārike mādhavalaghukārikāḥ
Vocativemādhavalaghukārike mādhavalaghukārike mādhavalaghukārikāḥ
Accusativemādhavalaghukārikām mādhavalaghukārike mādhavalaghukārikāḥ
Instrumentalmādhavalaghukārikayā mādhavalaghukārikābhyām mādhavalaghukārikābhiḥ
Dativemādhavalaghukārikāyai mādhavalaghukārikābhyām mādhavalaghukārikābhyaḥ
Ablativemādhavalaghukārikāyāḥ mādhavalaghukārikābhyām mādhavalaghukārikābhyaḥ
Genitivemādhavalaghukārikāyāḥ mādhavalaghukārikayoḥ mādhavalaghukārikāṇām
Locativemādhavalaghukārikāyām mādhavalaghukārikayoḥ mādhavalaghukārikāsu

Adverb -mādhavalaghukārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria