Declension table of ?mādhavānala

Deva

NeuterSingularDualPlural
Nominativemādhavānalam mādhavānale mādhavānalāni
Vocativemādhavānala mādhavānale mādhavānalāni
Accusativemādhavānalam mādhavānale mādhavānalāni
Instrumentalmādhavānalena mādhavānalābhyām mādhavānalaiḥ
Dativemādhavānalāya mādhavānalābhyām mādhavānalebhyaḥ
Ablativemādhavānalāt mādhavānalābhyām mādhavānalebhyaḥ
Genitivemādhavānalasya mādhavānalayoḥ mādhavānalānām
Locativemādhavānale mādhavānalayoḥ mādhavānaleṣu

Compound mādhavānala -

Adverb -mādhavānalam -mādhavānalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria