Declension table of ?mādbavollāsa

Deva

MasculineSingularDualPlural
Nominativemādbavollāsaḥ mādbavollāsau mādbavollāsāḥ
Vocativemādbavollāsa mādbavollāsau mādbavollāsāḥ
Accusativemādbavollāsam mādbavollāsau mādbavollāsān
Instrumentalmādbavollāsena mādbavollāsābhyām mādbavollāsaiḥ mādbavollāsebhiḥ
Dativemādbavollāsāya mādbavollāsābhyām mādbavollāsebhyaḥ
Ablativemādbavollāsāt mādbavollāsābhyām mādbavollāsebhyaḥ
Genitivemādbavollāsasya mādbavollāsayoḥ mādbavollāsānām
Locativemādbavollāse mādbavollāsayoḥ mādbavollāseṣu

Compound mādbavollāsa -

Adverb -mādbavollāsam -mādbavollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria