Declension table of ?mādayiṣṇu

Deva

NeuterSingularDualPlural
Nominativemādayiṣṇu mādayiṣṇunī mādayiṣṇūni
Vocativemādayiṣṇu mādayiṣṇunī mādayiṣṇūni
Accusativemādayiṣṇu mādayiṣṇunī mādayiṣṇūni
Instrumentalmādayiṣṇunā mādayiṣṇubhyām mādayiṣṇubhiḥ
Dativemādayiṣṇune mādayiṣṇubhyām mādayiṣṇubhyaḥ
Ablativemādayiṣṇunaḥ mādayiṣṇubhyām mādayiṣṇubhyaḥ
Genitivemādayiṣṇunaḥ mādayiṣṇunoḥ mādayiṣṇūnām
Locativemādayiṣṇuni mādayiṣṇunoḥ mādayiṣṇuṣu

Compound mādayiṣṇu -

Adverb -mādayiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria