Declension table of ?mādaka

Deva

NeuterSingularDualPlural
Nominativemādakam mādake mādakāni
Vocativemādaka mādake mādakāni
Accusativemādakam mādake mādakāni
Instrumentalmādakena mādakābhyām mādakaiḥ
Dativemādakāya mādakābhyām mādakebhyaḥ
Ablativemādakāt mādakābhyām mādakebhyaḥ
Genitivemādakasya mādakayoḥ mādakānām
Locativemādake mādakayoḥ mādakeṣu

Compound mādaka -

Adverb -mādakam -mādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria