Declension table of ?māṇivara

Deva

MasculineSingularDualPlural
Nominativemāṇivaraḥ māṇivarau māṇivarāḥ
Vocativemāṇivara māṇivarau māṇivarāḥ
Accusativemāṇivaram māṇivarau māṇivarān
Instrumentalmāṇivareṇa māṇivarābhyām māṇivaraiḥ māṇivarebhiḥ
Dativemāṇivarāya māṇivarābhyām māṇivarebhyaḥ
Ablativemāṇivarāt māṇivarābhyām māṇivarebhyaḥ
Genitivemāṇivarasya māṇivarayoḥ māṇivarāṇām
Locativemāṇivare māṇivarayoḥ māṇivareṣu

Compound māṇivara -

Adverb -māṇivaram -māṇivarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria