Declension table of ?māṇimantha

Deva

NeuterSingularDualPlural
Nominativemāṇimantham māṇimanthe māṇimanthāni
Vocativemāṇimantha māṇimanthe māṇimanthāni
Accusativemāṇimantham māṇimanthe māṇimanthāni
Instrumentalmāṇimanthena māṇimanthābhyām māṇimanthaiḥ
Dativemāṇimanthāya māṇimanthābhyām māṇimanthebhyaḥ
Ablativemāṇimanthāt māṇimanthābhyām māṇimanthebhyaḥ
Genitivemāṇimanthasya māṇimanthayoḥ māṇimanthānām
Locativemāṇimanthe māṇimanthayoḥ māṇimantheṣu

Compound māṇimantha -

Adverb -māṇimantham -māṇimanthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria