Declension table of ?māṇikyamukha

Deva

MasculineSingularDualPlural
Nominativemāṇikyamukhaḥ māṇikyamukhau māṇikyamukhāḥ
Vocativemāṇikyamukha māṇikyamukhau māṇikyamukhāḥ
Accusativemāṇikyamukham māṇikyamukhau māṇikyamukhān
Instrumentalmāṇikyamukhena māṇikyamukhābhyām māṇikyamukhaiḥ māṇikyamukhebhiḥ
Dativemāṇikyamukhāya māṇikyamukhābhyām māṇikyamukhebhyaḥ
Ablativemāṇikyamukhāt māṇikyamukhābhyām māṇikyamukhebhyaḥ
Genitivemāṇikyamukhasya māṇikyamukhayoḥ māṇikyamukhānām
Locativemāṇikyamukhe māṇikyamukhayoḥ māṇikyamukheṣu

Compound māṇikyamukha -

Adverb -māṇikyamukham -māṇikyamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria