Declension table of ?māṇikyamayī

Deva

FeminineSingularDualPlural
Nominativemāṇikyamayī māṇikyamayyau māṇikyamayyaḥ
Vocativemāṇikyamayi māṇikyamayyau māṇikyamayyaḥ
Accusativemāṇikyamayīm māṇikyamayyau māṇikyamayīḥ
Instrumentalmāṇikyamayyā māṇikyamayībhyām māṇikyamayībhiḥ
Dativemāṇikyamayyai māṇikyamayībhyām māṇikyamayībhyaḥ
Ablativemāṇikyamayyāḥ māṇikyamayībhyām māṇikyamayībhyaḥ
Genitivemāṇikyamayyāḥ māṇikyamayyoḥ māṇikyamayīnām
Locativemāṇikyamayyām māṇikyamayyoḥ māṇikyamayīṣu

Compound māṇikyamayi - māṇikyamayī -

Adverb -māṇikyamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria