Declension table of ?māṇikyamalla

Deva

MasculineSingularDualPlural
Nominativemāṇikyamallaḥ māṇikyamallau māṇikyamallāḥ
Vocativemāṇikyamalla māṇikyamallau māṇikyamallāḥ
Accusativemāṇikyamallam māṇikyamallau māṇikyamallān
Instrumentalmāṇikyamallena māṇikyamallābhyām māṇikyamallaiḥ māṇikyamallebhiḥ
Dativemāṇikyamallāya māṇikyamallābhyām māṇikyamallebhyaḥ
Ablativemāṇikyamallāt māṇikyamallābhyām māṇikyamallebhyaḥ
Genitivemāṇikyamallasya māṇikyamallayoḥ māṇikyamallānām
Locativemāṇikyamalle māṇikyamallayoḥ māṇikyamalleṣu

Compound māṇikyamalla -

Adverb -māṇikyamallam -māṇikyamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria