Declension table of ?māṇḍūkyaśruti

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkyaśrutiḥ māṇḍūkyaśrutī māṇḍūkyaśrutayaḥ
Vocativemāṇḍūkyaśrute māṇḍūkyaśrutī māṇḍūkyaśrutayaḥ
Accusativemāṇḍūkyaśrutim māṇḍūkyaśrutī māṇḍūkyaśrutīḥ
Instrumentalmāṇḍūkyaśrutyā māṇḍūkyaśrutibhyām māṇḍūkyaśrutibhiḥ
Dativemāṇḍūkyaśrutyai māṇḍūkyaśrutaye māṇḍūkyaśrutibhyām māṇḍūkyaśrutibhyaḥ
Ablativemāṇḍūkyaśrutyāḥ māṇḍūkyaśruteḥ māṇḍūkyaśrutibhyām māṇḍūkyaśrutibhyaḥ
Genitivemāṇḍūkyaśrutyāḥ māṇḍūkyaśruteḥ māṇḍūkyaśrutyoḥ māṇḍūkyaśrutīnām
Locativemāṇḍūkyaśrutyām māṇḍūkyaśrutau māṇḍūkyaśrutyoḥ māṇḍūkyaśrutiṣu

Compound māṇḍūkyaśruti -

Adverb -māṇḍūkyaśruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria