Declension table of ?māṇḍūkeyīyā

Deva

FeminineSingularDualPlural
Nominativemāṇḍūkeyīyā māṇḍūkeyīye māṇḍūkeyīyāḥ
Vocativemāṇḍūkeyīye māṇḍūkeyīye māṇḍūkeyīyāḥ
Accusativemāṇḍūkeyīyām māṇḍūkeyīye māṇḍūkeyīyāḥ
Instrumentalmāṇḍūkeyīyayā māṇḍūkeyīyābhyām māṇḍūkeyīyābhiḥ
Dativemāṇḍūkeyīyāyai māṇḍūkeyīyābhyām māṇḍūkeyīyābhyaḥ
Ablativemāṇḍūkeyīyāyāḥ māṇḍūkeyīyābhyām māṇḍūkeyīyābhyaḥ
Genitivemāṇḍūkeyīyāyāḥ māṇḍūkeyīyayoḥ māṇḍūkeyīyānām
Locativemāṇḍūkeyīyāyām māṇḍūkeyīyayoḥ māṇḍūkeyīyāsu

Adverb -māṇḍūkeyīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria