Declension table of ?māṇḍavyapura

Deva

NeuterSingularDualPlural
Nominativemāṇḍavyapuram māṇḍavyapure māṇḍavyapurāṇi
Vocativemāṇḍavyapura māṇḍavyapure māṇḍavyapurāṇi
Accusativemāṇḍavyapuram māṇḍavyapure māṇḍavyapurāṇi
Instrumentalmāṇḍavyapureṇa māṇḍavyapurābhyām māṇḍavyapuraiḥ
Dativemāṇḍavyapurāya māṇḍavyapurābhyām māṇḍavyapurebhyaḥ
Ablativemāṇḍavyapurāt māṇḍavyapurābhyām māṇḍavyapurebhyaḥ
Genitivemāṇḍavyapurasya māṇḍavyapurayoḥ māṇḍavyapurāṇām
Locativemāṇḍavyapure māṇḍavyapurayoḥ māṇḍavyapureṣu

Compound māṇḍavyapura -

Adverb -māṇḍavyapuram -māṇḍavyapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria