Declension table of ?māṇḍarikā

Deva

FeminineSingularDualPlural
Nominativemāṇḍarikā māṇḍarike māṇḍarikāḥ
Vocativemāṇḍarike māṇḍarike māṇḍarikāḥ
Accusativemāṇḍarikām māṇḍarike māṇḍarikāḥ
Instrumentalmāṇḍarikayā māṇḍarikābhyām māṇḍarikābhiḥ
Dativemāṇḍarikāyai māṇḍarikābhyām māṇḍarikābhyaḥ
Ablativemāṇḍarikāyāḥ māṇḍarikābhyām māṇḍarikābhyaḥ
Genitivemāṇḍarikāyāḥ māṇḍarikayoḥ māṇḍarikāṇām
Locativemāṇḍarikāyām māṇḍarikayoḥ māṇḍarikāsu

Adverb -māṇḍarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria