Declension table of ?māṇḍapa

Deva

NeuterSingularDualPlural
Nominativemāṇḍapam māṇḍape māṇḍapāni
Vocativemāṇḍapa māṇḍape māṇḍapāni
Accusativemāṇḍapam māṇḍape māṇḍapāni
Instrumentalmāṇḍapena māṇḍapābhyām māṇḍapaiḥ
Dativemāṇḍapāya māṇḍapābhyām māṇḍapebhyaḥ
Ablativemāṇḍapāt māṇḍapābhyām māṇḍapebhyaḥ
Genitivemāṇḍapasya māṇḍapayoḥ māṇḍapānām
Locativemāṇḍape māṇḍapayoḥ māṇḍapeṣu

Compound māṇḍapa -

Adverb -māṇḍapam -māṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria