Declension table of ?māṇḍapa

Deva

MasculineSingularDualPlural
Nominativemāṇḍapaḥ māṇḍapau māṇḍapāḥ
Vocativemāṇḍapa māṇḍapau māṇḍapāḥ
Accusativemāṇḍapam māṇḍapau māṇḍapān
Instrumentalmāṇḍapena māṇḍapābhyām māṇḍapaiḥ māṇḍapebhiḥ
Dativemāṇḍapāya māṇḍapābhyām māṇḍapebhyaḥ
Ablativemāṇḍapāt māṇḍapābhyām māṇḍapebhyaḥ
Genitivemāṇḍapasya māṇḍapayoḥ māṇḍapānām
Locativemāṇḍape māṇḍapayoḥ māṇḍapeṣu

Compound māṇḍapa -

Adverb -māṇḍapam -māṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria