Declension table of ?māṇḍalika

Deva

MasculineSingularDualPlural
Nominativemāṇḍalikaḥ māṇḍalikau māṇḍalikāḥ
Vocativemāṇḍalika māṇḍalikau māṇḍalikāḥ
Accusativemāṇḍalikam māṇḍalikau māṇḍalikān
Instrumentalmāṇḍalikena māṇḍalikābhyām māṇḍalikaiḥ māṇḍalikebhiḥ
Dativemāṇḍalikāya māṇḍalikābhyām māṇḍalikebhyaḥ
Ablativemāṇḍalikāt māṇḍalikābhyām māṇḍalikebhyaḥ
Genitivemāṇḍalikasya māṇḍalikayoḥ māṇḍalikānām
Locativemāṇḍalike māṇḍalikayoḥ māṇḍalikeṣu

Compound māṇḍalika -

Adverb -māṇḍalikam -māṇḍalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria