Declension table of ?māṃseṣṭā

Deva

FeminineSingularDualPlural
Nominativemāṃseṣṭā māṃseṣṭe māṃseṣṭāḥ
Vocativemāṃseṣṭe māṃseṣṭe māṃseṣṭāḥ
Accusativemāṃseṣṭām māṃseṣṭe māṃseṣṭāḥ
Instrumentalmāṃseṣṭayā māṃseṣṭābhyām māṃseṣṭābhiḥ
Dativemāṃseṣṭāyai māṃseṣṭābhyām māṃseṣṭābhyaḥ
Ablativemāṃseṣṭāyāḥ māṃseṣṭābhyām māṃseṣṭābhyaḥ
Genitivemāṃseṣṭāyāḥ māṃseṣṭayoḥ māṃseṣṭānām
Locativemāṃseṣṭāyām māṃseṣṭayoḥ māṃseṣṭāsu

Adverb -māṃseṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria